अमरकोषसम्पद्

         

मन्दार (पुं) == देववृक्षः

पञ्चैते देवतरवो मन्दारः पारिजातकः 
स्वर्गवर्गः 1.1.50.1.2

पर्यायपदानि
 पञ्चैते देवतरवो मन्दारः पारिजातकः।
 सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्॥

 देवतरु (पुं)
 मन्दार (पुं)
 पारिजातक (पुं)
 सन्तान (पुं)
 कल्पवृक्ष (पुं)
 हरिचन्दन (पुं-नपुं)
अर्थान्तरम्
 पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः।
 मन्दारश्चार्कपर्णोऽत्र शुक्लेऽलर्कप्रतापसौ।

 मन्दार (पुं) - निम्बतरुः-वकायिनी 2.4.26.1
 मन्दार (पुं) - अर्कः 2.4.81.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue