अमरकोषसम्पद्

         

हरिचन्दन (पुं-नपुं) == देववृक्षः

सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् 
स्वर्गवर्गः 1.1.50.2.3

पर्यायपदानि
 पञ्चैते देवतरवो मन्दारः पारिजातकः।
 सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्॥

 देवतरु (पुं)
 मन्दार (पुं)
 पारिजातक (पुं)
 सन्तान (पुं)
 कल्पवृक्ष (पुं)
 हरिचन्दन (पुं-नपुं)
अर्थान्तरम्
 तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम्॥

 हरिचन्दन (पुं-नपुं) - चन्दनविशेषः 2.6.131.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue