अमरकोषसम्पद्

         

+वरण (पुं) == वरुणः

प्रचेता वरुणः पाशी यादसांपतिरप्पतिः 
स्वर्गवर्गः 1.1.61.1.2.2

पर्यायपदानि
 प्रचेता वरुणः पाशी यादसांपतिरप्पतिः।

 प्रचेतस् (पुं)
 वरुण (पुं)
 +वरण (पुं)
 पाशिन् (पुं)
 यादसाम्पति (पुं)
 अप्पति (पुं)
अर्थान्तरम्
 प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः॥
 वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः।
 सेतौ च वरणो वेणी नदीभेदे कचोच्चये।

 वरण (पुं) - यष्टिकाकण्टकादिरचितवेष्टनम् 2.2.3.2
 वरण (पुं) - वरणः 2.4.25.1
 वरण (पुं) - सेतुः 3.3.57.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue