अमरकोषसम्पद्

         

अपान (पुं) == शरीरवायुः

प्राणोऽपानः समानश्चोदानव्यानौ च वायवः 
स्वर्गवर्गः 1.1.63.3.2

पर्यायपदानि
 प्राणोऽपानः समानश्चोदानव्यानौ च वायवः।

 प्राण (पुं)
 अपान (पुं)
 समान (पुं)
 उदान (पुं)
 व्यान (पुं)
अर्थान्तरम्
 गुदं त्वपानं पायुर्ना वस्तिर्नाभेरधो द्वयोः॥

 अपान (नपुं) - पुरीषनिर्गममार्गः 2.6.73.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue