अमरकोषसम्पद्

         

समान (पुं) == शरीरवायुः

प्राणोऽपानः समानश्चोदानव्यानौ च वायवः 
स्वर्गवर्गः 1.1.63.3.3

पर्यायपदानि
 प्राणोऽपानः समानश्चोदानव्यानौ च वायवः।

 प्राण (पुं)
 अपान (पुं)
 समान (पुं)
 उदान (पुं)
 व्यान (पुं)
अर्थान्तरम्
 साधारणः समानश्च स्युरुत्तरपदे त्वमी।
 समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

 समान (वि) - सदृशः 2.10.37.1
 समान (वि) - एकः 3.3.127.2
 समान (वि) - समः 3.3.127.2
 समान (वि) - सत् 3.3.127.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue