अमरकोषसम्पद्

         

कूपक (पुं) == शुष्कनद्यादौ कृतगर्तः

जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः 
वारिवर्गः 1.10.10.1.3

पर्यायपदानि
 जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः।

 कूपक (पुं)
 विदारक (पुं)
अर्थान्तरम्
 नियामकाः पोतवाहाः कूपको गुणवृक्षकः॥
 कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे।

 कूपक (पुं) - नौमध्यस्थरज्जुबन्धनकाष्ठम् 1.10.12.2
 कूपक (पुं) - पृष्ठवंशादधोगर्ताः 2.6.75.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue