अमरकोषसम्पद्

         

प्लव (पुं) == तृणादिनिर्मिततरणसाधनम्

उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः 
वारिवर्गः 1.10.11.1.2

पर्यायपदानि
 उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः।

 उडुप (नपुं)
 प्लव (पुं)
 कोल (पुं)
अर्थान्तरम्
 भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः।
 चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः॥
 प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च।
 तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः॥

 प्लव (पुं) - मण्डूकः 1.10.24.1
 प्लव (नपुं) - कैवर्तीमुस्तकम् 2.4.132.1
 प्लव (पुं) - पक्षिजातिविशेषः 2.5.34.2
 प्लव (पुं) - चण्डालः 2.10.19.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue