अमरकोषसम्पद्

         

केसर (पुं-नपुं) == पद्मकेसरः

करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम् 
वारिवर्गः 1.10.43.1.4

पर्यायपदानि
 करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम्।

 किञ्जल्क (पुं)
 केसर (पुं-नपुं)
अर्थान्तरम्
 पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः॥
 एतस्य कलिका गन्धफली स्यादथ केसरे।
 चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः।

 केसर (पुं) - पुन्नागः 2.4.25.2
 केसर (पुं-नपुं) - बकुलः 2.4.64.1
 केसर (पुं) - चाम्पेयः 2.4.65.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue