अमरकोषसम्पद्

         

पूर्व (पुं) == दिङ्नाम

प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः 
दिग्वर्गः 1.3.1.2.4

पर्यायपदानि
 प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥
 उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे।

 पूर्व (पुं)
 दक्षिण (स्त्री)
 पश्चिम (स्त्री)
 उत्तरा (स्त्री)
अर्थान्तरम्
 नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः।
 कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्।
 पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम्॥

 पूर्व (पुं) - ब्रह्मा 1.1.17.3
 पूर्व (पुं) - पूर्वदिक् 1.3.3.1
 पूर्व (वि) - आद्यः 3.1.80.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue