अमरकोषसम्पद्

         

आसार (पुं) == महावृष्टिः

धारासम्पात आसारः शीकरोऽम्बुकणाः स्मृताः 
दिग्वर्गः 1.3.11.2.2

पर्यायपदानि
 धारासम्पात आसारः शीकरोऽम्बुकणाः स्मृताः॥

 धारासम्पात (पुं)
 आसार (पुं)
अर्थान्तरम्
 स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम्।

 आसार (पुं) - सैन्यस्य सर्वतो व्याप्तिः 2.8.96.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue