अमरकोषसम्पद्

         

लक्ष्मन् (नपुं) == चिह्नम्

कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् 
दिग्वर्गः 1.3.17.1.5

पर्यायपदानि
 कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्।

 कलङ्क (पुं)
 अङ्क (पुं)
 लाञ्छन (नपुं)
 चिह्न (नपुं)
 लक्ष्मन् (नपुं)
 लक्षण (नपुं)
 +लक्ष्मण (नपुं)
अर्थान्तरम्
 सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः॥

 लक्ष्मन् (नपुं) - प्रधानम् 3.3.124.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue