अमरकोषसम्पद्

         

शीत (नपुं) == शैत्यम्

शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः 
दिग्वर्गः 1.3.19.1.1

पर्यायपदानि
 शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः।

 शीत (नपुं)
अर्थान्तरम्
 तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः॥
 रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः।
 शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः॥

 शीत (वि) - शीतलद्रव्यम् 1.3.19.2
 शीत (पुं) - वेतसः 2.4.30.1
 शीत (पुं) - शेलुवृक्षः 2.4.34.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue