अमरकोषसम्पद्

         

सुषीम (वि) == शीतलद्रव्यम्

शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः 
दिग्वर्गः 1.3.19.1.2

पर्यायपदानि
 शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः।
 तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः॥

 सुषीम (वि)
 +सुषिम (वि)
 +सुशीम (वि)
 शिशिर (वि)
 जड (वि)
 तुषार (वि)
 शीतल (वि)
 शीत (वि)
 हिम (वि)
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue