अमरकोषसम्पद्

         

शीतल (वि) == शीतलद्रव्यम्

तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः 
दिग्वर्गः 1.3.19.2.2

पर्यायपदानि
 शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः।
 तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः॥

 सुषीम (वि)
 +सुषिम (वि)
 +सुशीम (वि)
 शिशिर (वि)
 जड (वि)
 तुषार (वि)
 शीतल (वि)
 शीत (वि)
 हिम (वि)
अर्थान्तरम्
 स्याद्वातकः शीतलोऽपराजिता शणपर्ण्यपि॥

 शीतल (पुं) - शणपर्णी 2.4.149.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue