अमरकोषसम्पद्

         

शीत (वि) == शीतलद्रव्यम्

तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः 
दिग्वर्गः 1.3.19.2.3

पर्यायपदानि
 शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः।
 तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः॥

 सुषीम (वि)
 +सुषिम (वि)
 +सुशीम (वि)
 शिशिर (वि)
 जड (वि)
 तुषार (वि)
 शीतल (वि)
 शीत (वि)
 हिम (वि)
अर्थान्तरम्
 शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः।
 रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः।
 शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः॥

 शीत (नपुं) - शैत्यम् 1.3.19.1
 शीत (पुं) - वेतसः 2.4.30.1
 शीत (पुं) - शेलुवृक्षः 2.4.34.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue