अमरकोषसम्पद्

         

उदक् (अव्य) == उत्तरदिक्

अवाग्भवमवाचीनमुदीचीनमुदग्भवम् 
दिग्वर्गः 1.3.2.2.4

पर्यायपदानि
 उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे।
 अवाग्भवमवाचीनमुदीचीनमुदग्भवम्।

 उदीची (स्त्री)
 उदक् (अव्य)
अर्थान्तरम्
 दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः॥

 उदक् (अव्य) - उत्तरदिग्देशकालाः 3.4.23.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue