अमरकोषसम्पद्

         

ध्रुव (पुं) == ध्रुवः

ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसम्भवः 
दिग्वर्गः 1.3.20.1.1

पर्यायपदानि
 ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसम्भवः।

 ध्रुव (पुं)
 औत्तानपादि (पुं)
अर्थान्तरम्
 स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः॥
 शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः॥
 ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु॥

 ध्रुव (पुं) - शाखापत्ररहिततरुः 2.4.8.2
 ध्रुव (वि) - नित्यम् 3.1.72.2
 ध्रुव (पुं) - भभेदः 3.3.211.2
 ध्रुव (नपुं) - निश्चितम् 3.3.211.2
 ध्रुव (वि) - शाश्वतम् 3.3.211.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue