अमरकोषसम्पद्

         

+सूर (पुं) == शनीः

रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ 
दिग्वर्गः 1.3.26.1.4.3

पर्यायपदानि
 रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ।

 सौरि (पुं)
 +शौरि (पुं)
 +सूर (पुं)
 शनैश्चर (पुं)
 +शनि (पुं)
 +पङ्गु (पुं)
 +मन्द (पुं)
अर्थान्तरम्
 सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः।

 सूर (पुं) - सूर्यः 1.3.28.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue