अमरकोषसम्पद्

         

+मन्द (पुं) == शनीः

रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ 
दिग्वर्गः 1.3.26.1.5.4

पर्यायपदानि
 रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ।

 सौरि (पुं)
 +शौरि (पुं)
 +सूर (पुं)
 शनैश्चर (पुं)
 +शनि (पुं)
 +पङ्गु (पुं)
 +मन्द (पुं)
अर्थान्तरम्
 मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः॥
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 मन्द (पुं) - अलसः 2.10.18.2
 मन्द (वि) - अल्पम् 3.3.95.1
 मन्द (वि) - अपटुः 3.3.95.1
 मन्द (वि) - मूर्खः 3.3.95.1
 मन्द (वि) - निर्भाग्यः 3.3.95.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue