अमरकोषसम्पद्

         

+तमस् (नपुं) == राहुः

तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः 
दिग्वर्गः 1.3.26.2.1.2

पर्यायपदानि
 तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः॥

 तम (पुं)
 +तमस् (नपुं)
 राहु (पुं)
 स्वर्भानु (पुं)
 सैंहिकेय (पुं)
 विधुन्तुद (पुं)
अर्थान्तरम्
 विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः॥
 अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः।

 तमस् (नपुं) - गुणः 1.4.29.2
 तमस् (नपुं) - अन्धकारः 1.8.3.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue