अमरकोषसम्पद्

         

पूर्व (पुं) == पूर्वदिक्

कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात् 
दिग्वर्गः 1.3.3.1.3

पर्यायपदानि
 प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥
 प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु।
 कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्।

 प्राची (स्त्री)
 प्राक् (अव्य)
 पूर्व (पुं)
अर्थान्तरम्
 नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः।
 प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥
 पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम्॥

 पूर्व (पुं) - ब्रह्मा 1.1.17.3
 पूर्व (पुं) - दिङ्नाम 1.3.1.2
 पूर्व (वि) - आद्यः 3.1.80.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue