अमरकोषसम्पद्

         

विधु (पुं) == वायव्यदिशायाः ग्रहः

रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः 
दिग्वर्गः 1.3.3.2.6

पर्यायपदानि
 रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः।

 विधु (पुं)
अर्थान्तरम्
 विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः।
 विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः।

 विधु (पुं) - विष्णुः 1.1.22.1
 विधु (पुं) - चन्द्रः 1.3.14.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue