अमरकोषसम्पद्

         

पुण्डरीक (पुं) == आग्नेयदिग्गजः

ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः 
दिग्वर्गः 1.3.3.4.2

पर्यायपदानि
 ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः॥

 पुण्डरीक (पुं)
अर्थान्तरम्
 पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे॥
 पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः।
 व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः॥

 पुण्डरीक (नपुं) - शुभ्रकमलम् 1.10.41.2
 पुण्डरीक (पुं) - सिंहः 2.5.1.3
 पुण्डरीक (पुं) - व्याघ्रः 3.3.11.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue