अमरकोषसम्पद्

         

भानु (पुं) == किरणः

भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् 
दिग्वर्गः 1.3.33.2.1

पर्यायपदानि
 किरणोऽस्रमयूखांशुगभस्तिघृणिरश्मयः।
 भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्॥

 किरण (पुं)
 अस्र (नपुं)
 मयूख (पुं)
 अंशु (पुं)
 गभस्ति (पुं)
 घृणि (पुं)
 रश्मि (पुं)
 +धृष्णि (पुं)
 +वृष्णि (पुं)
 +पृश्नि (पुं)
 भानु (पुं)
 कर (पुं)
 मरीचि (स्त्री-पुं)
 दीधिति (स्त्री)
अर्थान्तरम्
 भानुर्हंसः सहस्रांशुस्तपनः सविता रविः।

 भानु (पुं) - सूर्यः 1.3.31.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue