अमरकोषसम्पद्

         

उपरक्त (पुं) == राहुग्रस्थेन्दुः अथवा सूर्यः

सोपप्लवोपरक्तौ द्वावग्न्युत्पात उपाहितः 
कालवर्गः 1.4.10.1.2

पर्यायपदानि
 सोपप्लवोपरक्तौ द्वावग्न्युत्पात उपाहितः।

 उपप्लव (पुं)
 उपरक्त (पुं)
अर्थान्तरम्
 व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ॥

 उपरक्त (वि) - आद्ध्यात्मिकादिपीडायुक्तः 3.1.43.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue