अमरकोषसम्पद्

         

मधु (पुं) == चैत्रमासः

स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः 
कालवर्गः 1.4.15.2.5

पर्यायपदानि
 स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः॥

 चैत्र (पुं)
 चैत्रिक (पुं)
 मधु (पुं)
अर्थान्तरम्
 मध्वासवो माधवको मधु माध्वीकमद्वयोः।
 मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम्॥
 मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि।

 मधु (पुं) - पुष्पमधुः 2.9.107.2
 मधु (नपुं) - मधुकपुष्पकृतमद्यम् 2.10.41.1
 मधु (पुं) - सुरा 3.3.103.1
 मधु (पुं) - पुष्पमधुः 3.3.103.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue