अमरकोषसम्पद्

         

ज्येष्ठ (पुं) == ज्येष्ठमासः

वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम् 
कालवर्गः 1.4.16.1.4

पर्यायपदानि
 वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्।

 ज्येष्ठ (पुं)
 +ज्यैष्ठ (पुं)
 शुक्र (पुं)
अर्थान्तरम्
 त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥

 ज्येष्ठ (वि) - अतिशस्तः 3.3.41.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue