अमरकोषसम्पद्

         

शुक्र (पुं) == ज्येष्ठमासः

वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम् 
कालवर्गः 1.4.16.1.5

पर्यायपदानि
 वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्।

 ज्येष्ठ (पुं)
 +ज्यैष्ठ (पुं)
 शुक्र (पुं)
अर्थान्तरम्
 सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः।
 शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः।
 रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः।
 शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च।

 शुक्र (पुं) - अग्निः 1.1.56.1
 शुक्र (पुं) - आग्नेयदिशायाः ग्रहः 1.3.3.2
 शुक्र (पुं) - शुक्राचार्यः 1.3.25.1
 शुक्र (नपुं) - रेतस् 2.6.62.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue