अमरकोषसम्पद्

         

सुरभि (पुं) == चैत्रवैशाखाभ्यां निष्पन्नः ऋतुः

वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः 
कालवर्गः 1.4.18.2.3

पर्यायपदानि
 वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः॥

 वसन्त (पुं)
 पुष्पसमय (पुं)
 सुरभि (पुं)
 +ऋतुराज (पुं)
अर्थान्तरम्
 समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः।
 क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम्।

 सुरभि (पुं) - इष्टगन्धः 1.5.11.1
 सुरभि (स्त्री) - गौः 3.3.137.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue