अमरकोषसम्पद्

         

ऋतु (पुं) == हेमन्तादयः षड्

षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् 
कालवर्गः 1.4.20.1.1

पर्यायपदानि
 षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात्।

 ऋतु (पुं)
अर्थान्तरम्
 द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिः।
 मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च॥

 ऋतु (पुं) - द्वौ मासौ 1.4.13.1
 ऋतु (पुं) - आर्तवम् 3.3.61.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue