अमरकोषसम्पद्

         

पुरुष (पुं) == आत्मा

क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम् 
कालवर्गः 1.4.29.1.3

पर्यायपदानि
 क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्।

 क्षेत्रज्ञ (पुं)
 आत्मन् (पुं)
 पुरुष (पुं)
अर्थान्तरम्
 पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः॥
 स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः॥
 सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

 पुरुष (पुं) - पुन्नागः 2.4.25.2
 पुरुष (पुं) - पुरुषः 2.6.1.2
 पुरुष (पुं) - मनुष्यः 3.3.219.5
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue