अमरकोषसम्पद्

         

रजस् (नपुं) == गुणः

विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः 
कालवर्गः 1.4.29.2.4

पर्यायपदानि
 विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः॥

 सत्त्व (नपुं)
 रजस् (नपुं)
 +रज (पुं)
 तमस् (नपुं)
 +तम (पुं)
अर्थान्तरम्
 ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम्।
 रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः॥

 रजस् (नपुं) - आर्तवम् 2.6.21.1
 रजस् (नपुं) - रजः 2.8.98.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue