अमरकोषसम्पद्

         

तमस् (नपुं) == गुणः

विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः 
कालवर्गः 1.4.29.2.5

पर्यायपदानि
 विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः॥

 सत्त्व (नपुं)
 रजस् (नपुं)
 +रज (पुं)
 तमस् (नपुं)
 +तम (पुं)
अर्थान्तरम्
 तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः॥
 अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः।
 रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः॥

 +तमस् (नपुं) - राहुः 1.3.26.2
 तमस् (नपुं) - अन्धकारः 1.8.3.1
 तमस् (नपुं) - राहुः 3.3.232.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue