अमरकोषसम्पद्

         

पृथगात्मता (स्त्री) == घटादिव्यक्तिः

जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता 
कालवर्गः 1.4.31.1.5

पर्यायपदानि
 जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता।

 व्यक्ति (स्त्री)
 पृथगात्मता (स्त्री)
अर्थान्तरम्
 औपवस्तं तूपवासो विवेकः पृथगात्मता।

 पृथगात्मता (स्त्री) - प्रकृतिपुरुषभेदज्ञानम् 2.7.38.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue