अमरकोषसम्पद्

         

+अमा (स्त्री) == अमावासी

अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः 
कालवर्गः 1.4.8.2.2.6

पर्यायपदानि
 अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः॥

 अमावास्या (स्त्री)
 अमावस्या (स्त्री)
 +अमावसी (स्त्री)
 +अमावासी (स्त्री)
 +अमामासी (स्त्री)
 +अमामसी (स्त्री)
 +अमा (स्त्री)
 दर्श (पुं)
 सूर्येन्दुसङ्गम (पुं)
अर्थान्तरम्
 अमा सह समीपे च कं वारिणि च मूर्धनि।

 अमा (अव्य) - सह 3.3.251.1
 अमा (अव्य) - समीपः 3.3.251.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue