अमरकोषसम्पद्

         

ग्रह (पुं) == ग्रहणम्

उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च 
कालवर्गः 1.4.9.2.2

पर्यायपदानि
 उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च॥

 उपराग (पुं)
 ग्रह (पुं)
अर्थान्तरम्
 ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे।
 दलेऽपि बर्हं निर्बन्धोपरागार्कादयो ग्रहाः।

 ग्रह (पुं) - ग्राहणम् 3.2.8.1
 ग्रह (पुं) - निर्बन्धः 3.3.237.1
 ग्रह (पुं) - अर्कादयः 3.3.237.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue