अमरकोषसम्पद्

         

सुरभि (पुं) == इष्टगन्धः

समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः 
धीवर्गः 1.5.11.1.3

पर्यायपदानि
 समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः।
 इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः॥

 सुरभि (पुं)
 घ्राणतर्पण (पुं)
 इष्टगन्ध (पुं)
 सुगन्धि (पुं)
अर्थान्तरम्
 वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः॥
 क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम्।

 सुरभि (पुं) - चैत्रवैशाखाभ्यां निष्पन्नः ऋतुः 1.4.18.2
 सुरभि (स्त्री) - गौः 3.3.137.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue