अमरकोषसम्पद्

         

सित (पुं) == शुक्लवर्णः

अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः 
धीवर्गः 1.5.13.1.2

पर्यायपदानि
 शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डरः॥
 अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः।

 शुक्ल (पुं)
 शुभ्र (पुं)
 शुचि (पुं)
 श्वेत (पुं)
 विशद (पुं)
 श्येत (पुं)
 पाण्डर (पुं)
 अवदात (पुं)
 सित (पुं)
 गौर (पुं)
 अवलक्ष (पुं)
 +वलक्ष (पुं)
 धवल (पुं)
 अर्जुन (पुं)
अर्थान्तरम्
 पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः।
 बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम्।
 पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः॥

 सित (पुं) - शुक्लाश्वः 2.8.46.1
 सित (वि) - बद्धः 3.1.95.1
 सित (वि) - समाप्तः 3.1.98.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue