अमरकोषसम्पद्

         

संविद् (स्त्री) == अङ्गीकारः

संविदागूः प्रतिज्ञानं नियमाश्रयसंश्रवाः 
धीवर्गः 1.5.5.1.1

पर्यायपदानि
 संविदागूः प्रतिज्ञानं नियमाश्रयसंश्रवाः।
 अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः॥

 संविद् (स्त्री)
 आगू (स्त्री)
 +आगुर् (स्त्री)
 प्रतिज्ञान (नपुं)
 नियम (पुं)
 आश्रव (पुं)
 संश्रव (पुं)
 अङ्गीकार (पुं)
 +स्वीकर (पुं)
 अभ्युपगम (पुं)
 प्रतिश्रव (पुं)
 समाधि (पुं)
अर्थान्तरम्
 प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥
 स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

 संविद् (स्त्री) - बुद्धिः 1.5.1.2
 संविद् (स्त्री) - ज्ञानम् 3.3.92.2
 संविद् (स्त्री) - क्रियाकारः 3.3.92.2
 संविद् (स्त्री) - सम्भाषणम् 3.3.92.2
 संविद् (स्त्री) - युद्धम् 3.3.92.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue