अमरकोषसम्पद्

         

श्रेयस् (नपुं) == मोक्षः

मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् 
धीवर्गः 1.5.6.2.4

पर्यायपदानि
 मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्॥
 मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम्।

 मुक्ति (स्त्री)
 कैवल्य (नपुं)
 निर्वाण (नपुं)
 श्रेयस् (नपुं)
 निःश्रेयस (नपुं)
 अमृत (नपुं)
 मोक्ष (पुं)
 अपवर्ग (पुं)
अर्थान्तरम्
 स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः।
 श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने॥

 श्रेयस् (नपुं) - धर्मः 1.4.24.1
 श्रेयस् (वि) - अतिशोभनः 3.1.58.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue