अमरकोषसम्पद्

         

अमृत (नपुं) == मोक्षः

मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् 
धीवर्गः 1.5.6.2.6

पर्यायपदानि
 मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्॥
 मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम्।

 मुक्ति (स्त्री)
 कैवल्य (नपुं)
 निर्वाण (नपुं)
 श्रेयस् (नपुं)
 निःश्रेयस (नपुं)
 अमृत (नपुं)
 मोक्ष (पुं)
 अपवर्ग (पुं)
अर्थान्तरम्
 स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा॥
 पयः कीलालममृतं जीवनं भुवनं वनम्॥
 अमृतं विघसो यज्ञशेषभोजनशेषयोः॥
 द्वे याचितायाचितयोर्यथासंख्यं मृतामृते।

 अमृत (नपुं) - अमृतम् 1.1.48.2
 अमृत (नपुं) - जलम् 1.10.3.2
 अमृत (नपुं) - यज्ञशेषः 2.7.28.2
 अमृत (नपुं) - अयाचितः 2.9.3.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue