अमरकोषसम्पद्

         

शब्द (पुं) == श्रोत्रेन्द्रियविषयः

रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी 
धीवर्गः 1.5.7.2.2

पर्यायपदानि
 रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी॥

 शब्द (पुं)
अर्थान्तरम्
 अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः।
 शब्दे निनादनिनदध्वनिध्वानरवस्वनाः॥

 शब्द (पुं) - व्याकरणादिशास्त्रवाचकः 1.6.2.1
 शब्द (पुं) - शब्दः 1.6.22.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue