अमरकोषसम्पद्

         

विषय (पुं) == विषयाः

रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी 
धीवर्गः 1.5.7.2.6

पर्यायपदानि
 रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी॥
 गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम्।

 विषय (पुं)
 गोचर (पुं)
 इन्द्रियार्थ (पुं)
अर्थान्तरम्
 नीवृज्जनपदो देशविषयौ तूपवर्तनम्॥
 उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये।
 विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि।

 विषय (पुं) - ग्रामसमुदायलक्षणस्थानम् 2.1.8.2
 विषय (पुं) - आश्रयः 3.2.11.1
 विषय (पुं) - शब्दादीन्द्रियम् 3.3.153.1
 विषय (पुं) - यस्य यत् ज्ञातः तत् 3.3.153.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue