अमरकोषसम्पद्

         

शब्द (पुं) == व्याकरणादिशास्त्रवाचकः

अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः 
शब्दादिवर्गः 1.6.2.1.3

पर्यायपदानि
 अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः।

 शब्द (पुं)
अर्थान्तरम्
 रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी॥
 शब्दे निनादनिनदध्वनिध्वानरवस्वनाः॥

 शब्द (पुं) - श्रोत्रेन्द्रियविषयः 1.5.7.2
 शब्द (पुं) - शब्दः 1.6.22.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue