अमरकोषसम्पद्

         

हृद्य (वि) == स्पष्टवचनम्

श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम् 
शब्दादिवर्गः 1.6.21.3.2

पर्यायपदानि
 श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्।

 श्राव्य (नपुं)
 हृद्य (वि)
 मनोहारिन् (वि)
 विस्पष्ट (वि)
 प्रकटोदित (वि)
अर्थान्तरम्
 अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्॥

 हृद्य (वि) - प्रियम् 3.1.53.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue