अमरकोषसम्पद्

         

निक्वाण (पुं) == भूषणध्वनिः

निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि 
शब्दादिवर्गः 1.6.24.2.1

पर्यायपदानि
 स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्।
 निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि॥

 शिञ्जित (नपुं)
 +शिञ्जा (स्त्री)
 निक्वाण (पुं)
 निक्वण (पुं)
 क्वाण (पुं)
 क्वण (पुं)
 क्वणन (नपुं)
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue