अमरकोषसम्पद्

         

क्वण (पुं) == भूषणध्वनिः

निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि 
शब्दादिवर्गः 1.6.24.2.4

पर्यायपदानि
 स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्।
 निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि॥

 शिञ्जित (नपुं)
 +शिञ्जा (स्त्री)
 निक्वाण (पुं)
 निक्वण (पुं)
 क्वाण (पुं)
 क्वण (पुं)
 क्वणन (नपुं)
अर्थान्तरम्
 ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे।

 क्वण (पुं) - शब्दकरणम् 3.2.8.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue