अमरकोषसम्पद्

         

+वासित (नपुं) == पक्षिशब्दः

कोलाहलः कलकलस्तिरश्चां वाशितं रुतम् 
शब्दादिवर्गः 1.6.25.2.3.2

पर्यायपदानि
 कोलाहलः कलकलस्तिरश्चां वाशितं रुतम्॥

 वाशित (नपुं)
 +वासित (नपुं)
अर्थान्तरम्
 चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु।
 चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते॥

 वासित (वि) - द्रव्यभावितवस्तु 2.6.134.1
 वासित (वि) - ग्राहितहिङ्ग्वादिगन्धव्यञ्जनादिः 2.9.46.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue