अमरकोषसम्पद्

         

नामन् (नपुं) == नाम

आख्याह्वे अभिधानं च नामधेयं च नाम च 
शब्दादिवर्गः 1.6.8.1.5

पर्यायपदानि
 वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः॥
 आख्याह्वे अभिधानं च नामधेयं च नाम च।

 आह्वय (पुं)
 आख्या (स्त्री)
 आह्वा (स्त्री)
 अभिधान (नपुं)
 नामधेय (नपुं)
 नामन् (नपुं)
 +संज्ञा (स्त्री)
अर्थान्तरम्
 नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

 नामन् (अव्य) - कोपः 3.3.252.2
 नामन् (अव्य) - कुत्सनम् 3.3.252.2
 नामन् (अव्य) - प्राकाश्यः 3.3.252.2
 नामन् (अव्य) - सम्भाव्यः 3.3.252.2
 नामन् (अव्य) - उपगमः 3.3.252.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue