अमरकोषसम्पद्

         

वीर (पुं) == नवरसेष्वेकः

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः 
नाट्यवर्गः 1.7.17.1.2

पर्यायपदानि
 शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः।
 बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

 शृङ्गार (पुं)
 वीर (पुं)
 करुणा (स्त्री)
 अद्भुत (पुं)
 हास्य (पुं)
 भयानक (पुं)
 बीभत्स (पुं)
 रौद्र (पुं)
अर्थान्तरम्
 उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा।
 शूरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः।

 वीर (पुं) - वीररसः 1.7.18.1
 वीर (पुं) - शूरः 2.8.77.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue